Total Questions: 80
15, 25, 40, 75 का ल.स. = 600
9999 को 600 से भाग देने पर शेषफल = 399
∴ अभीष्ट संख्या = 9999 - 399 = 9600
लाभ % = { (20 - x)/x * 100}%
अतः (20 - x)/x * 100 = 25
= (20 - x) / x = 1 / 4
= 5x = 80
= x = 16
= 150x / 100 किमी./घंटा = 3x / 2 किमी./घंटा
∴ 75/x - 75/(3x/2) = 12.5/60
= 75x/x - 50x/x = 5/24
= 25x/x = 5/24
= x = (25 x 24) / 5 = 120