HSSC TGT Sanskrit Date 29/4/2023 Evening Shift

Total Questions: 68

51. तृतीया बहुवचने क प्रत्यय ?

Correct Answer: (b) भिस्

52. महर्षि वाल्मीकेः बाल्यकाले नाम किमासीत् ?

Correct Answer: (a) रत्नाकर

53. रामायणे कति सर्गाः विद्यन्ते ?

Correct Answer: (d) 645

54. साहित्यदर्पण कस्मिन् विभक्तौ अस्ति ?

Correct Answer: (a) परिच्छेदेषु

55. वशम्थ छन्दे गणाः भवन्ति-

Correct Answer: (a) जगण-तगण

56. शकुन्तलायाः माता का अस्ति ?

Correct Answer: (d) मेनका

57. स्वर्गात् हस्तिनापुर आगच्छति सन्देशवाहकः

Correct Answer: (a) मातलिः

58. श्रीमदभगवद्‌गीतायाः विश्वरुपदर्शनयोगः अस्ति

Correct Answer: (b) एकादशऽध्याये

59. पुलिन्दः मृगयार्थ कुत्र गतः ?

Correct Answer: (c) वन

60. पुलिन्दः कीदृशः शूकरः दृष्टः ?

Correct Answer: (c) महानञ्जनपर्वतशिखराकारः