HSSC TGT Sanskrit Date 29/4/2023 Evening Shift

Total Questions: 68

61. 'लोकोपयोगः' सन्धिः क इतिवद ?

Correct Answer: (b) गुण सन्धिः

62. हे मातः। कस्य शब्दस्य रूपम्

Correct Answer: (d) मातृ

63. 'श्रीमान' इति शब्दे प्रत्ययः अस्ति

Correct Answer: (a) मतुपं

64. युष्मद् शब्दस्य पश्चमी बहुवचने रूपं भविष्यति

Correct Answer: (c) युष्मत्

65. 'अपवर्गे' का विभक्तिः युज्यते ?

Correct Answer: (d) तृतीया

66. 'जनिकर्तुः' इति सुत्रेण निर्विष्टम् कारकमस्ति

Correct Answer: (b) अपादानम

67. 'कर्मकारक' विधायकम् सूत्रम अस्ति

Correct Answer: (b) कर्मणि द्वितीया

68. 'नायकः' इत्यत्र कः सन्धि विच्छेदः ?

Correct Answer: (b) नेे + अक: